A 150-9 Kumārītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/9
Title: Kumārītantra
Dimensions: 25.5 x 7.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/150
Remarks:
Reel No. A 150-9 Inventory No. 36948
Title Kumārītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 25.0 x 7.5 cm
Folios 14
Lines per Folio 7
Foliation figures in the right-hand margin on the verso under the title kumārītantra in the left-hand margin on the verso
Scribe Śrībālagovinda
Place of Deposit NAK
Accession No. 1/150
Manuscript Features
Excerpts
Beginning
❖ śrīguruve (!) namaḥ ||
bhairava uvāca ||
rūpāni (!) bahusaṃkhyāni, prakṛteś caiva ḍāriṇi (!) |
teṣā (!) madhye maheśāni kā(2)līrūpaṃ manoharaṃ ||
viśeṣataḥ kaliyuge, narāṇāṃ bhuktimuktidaṃ |
tasyā upāsakāś caiva, brahmaviṣṇuvivāda(3)yaḥ (!) ||
candra (!) sūryyaś ca varuṇaḥ, kuvero pi tathāparaḥ |
durvvāsāś ca vaśiṣṭhaś ca, dattātreyo bṛhaspatiḥ ||
bahunā (4) kim ihoktena, sarvvadevā upāsakāḥ |
kālikāyāḥ prasādena, bhuktimuktyādibhāginaḥ ||
asyā mantraṃ prava(5)kṣyāmi, †yadbhāvākṣajagattrayaṃ† |
kakāravahnisaṃyuktaṃ, ratibindusamanvitaṃ | (fol. 1r1–5)
End
kuṇḍapuṣpaiḥ (!) pūjayitvā devī (!) digambarīṃ | (!)
amṛtañ ca śmaśāne ca śatrūṇāṃ mā(7)raṇāṃ bhavet |
kālīkalpam idaṃ proktaṃ, gopayet (!) mātṛjāravat |
gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bha(8)vet || || (fol. 14v6–8)
Colophon
iti śrīkumārītantre paramarahasye kālīkramavarṇṇanaṃ nāma navamaḥ paṭalaḥ samāptaḥ || || || likhiti (!) śrībālagovindraḥ (!) || (fol. 14v8–9)
Microfilm Details
Reel No. A 150/9
Date of Filming 10-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 07-12-2005
Bibliography