A 150-9 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/9
Title: Kumārītantra
Dimensions: 25.5 x 7.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/150
Remarks:


Reel No. A 150-9 Inventory No. 36948

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 25.0 x 7.5 cm

Folios 14

Lines per Folio 7

Foliation figures in the right-hand margin on the verso under the title kumārītantra in the left-hand margin on the verso

Scribe Śrībālagovinda

Place of Deposit NAK

Accession No. 1/150

Manuscript Features

Excerpts

Beginning

❖ śrīguruve (!) namaḥ ||

bhairava uvāca ||

rūpāni (!) bahusaṃkhyāni, prakṛteś caiva ḍāriṇi (!) |

teṣā (!) madhye maheśāni kā(2)līrūpaṃ manoharaṃ ||

viśeṣataḥ kaliyuge, narāṇāṃ bhuktimuktidaṃ |

tasyā upāsakāś caiva, brahmaviṣṇuvivāda(3)yaḥ (!) ||

candra (!) sūryyaś ca varuṇaḥ, kuvero pi tathāparaḥ |

durvvāsāś ca vaśiṣṭhaś ca, dattātreyo bṛhaspatiḥ ||

bahunā (4) kim ihoktena, sarvvadevā upāsakāḥ |

kālikāyāḥ prasādena, bhuktimuktyādibhāginaḥ ||

asyā mantraṃ prava(5)kṣyāmi, †yadbhāvākṣajagattrayaṃ† |

kakāravahnisaṃyuktaṃ, ratibindusamanvitaṃ | (fol. 1r1–5)

End

kuṇḍapuṣpaiḥ (!) pūjayitvā devī (!) digambarīṃ | (!)

amṛtañ ca śmaśāne ca śatrūṇāṃ mā(7)raṇāṃ bhavet |

kālīkalpam idaṃ proktaṃ, gopayet (!) mātṛjāravat |

gopane sarvvasiddhi (!) syāt prakāśe maraṇaṃ bha(8)vet ||   || (fol. 14v6–8)

Colophon

iti śrīkumārītantre paramarahasye kālīkramavarṇṇanaṃ nāma navamaḥ paṭalaḥ samāptaḥ ||   ||   || likhiti (!) śrībālagovindraḥ (!) || (fol. 14v8–9)

Microfilm Details

Reel No. A 150/9

Date of Filming 10-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 07-12-2005

Bibliography